Declension table of ?nātisvastha

Deva

NeuterSingularDualPlural
Nominativenātisvastham nātisvasthe nātisvasthāni
Vocativenātisvastha nātisvasthe nātisvasthāni
Accusativenātisvastham nātisvasthe nātisvasthāni
Instrumentalnātisvasthena nātisvasthābhyām nātisvasthaiḥ
Dativenātisvasthāya nātisvasthābhyām nātisvasthebhyaḥ
Ablativenātisvasthāt nātisvasthābhyām nātisvasthebhyaḥ
Genitivenātisvasthasya nātisvasthayoḥ nātisvasthānām
Locativenātisvasthe nātisvasthayoḥ nātisvastheṣu

Compound nātisvastha -

Adverb -nātisvastham -nātisvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria