Declension table of ?nātisvalpa

Deva

MasculineSingularDualPlural
Nominativenātisvalpaḥ nātisvalpau nātisvalpāḥ
Vocativenātisvalpa nātisvalpau nātisvalpāḥ
Accusativenātisvalpam nātisvalpau nātisvalpān
Instrumentalnātisvalpena nātisvalpābhyām nātisvalpaiḥ nātisvalpebhiḥ
Dativenātisvalpāya nātisvalpābhyām nātisvalpebhyaḥ
Ablativenātisvalpāt nātisvalpābhyām nātisvalpebhyaḥ
Genitivenātisvalpasya nātisvalpayoḥ nātisvalpānām
Locativenātisvalpe nātisvalpayoḥ nātisvalpeṣu

Compound nātisvalpa -

Adverb -nātisvalpam -nātisvalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria