Declension table of ?nātisamañjasā

Deva

FeminineSingularDualPlural
Nominativenātisamañjasā nātisamañjase nātisamañjasāḥ
Vocativenātisamañjase nātisamañjase nātisamañjasāḥ
Accusativenātisamañjasām nātisamañjase nātisamañjasāḥ
Instrumentalnātisamañjasayā nātisamañjasābhyām nātisamañjasābhiḥ
Dativenātisamañjasāyai nātisamañjasābhyām nātisamañjasābhyaḥ
Ablativenātisamañjasāyāḥ nātisamañjasābhyām nātisamañjasābhyaḥ
Genitivenātisamañjasāyāḥ nātisamañjasayoḥ nātisamañjasānām
Locativenātisamañjasāyām nātisamañjasayoḥ nātisamañjasāsu

Adverb -nātisamañjasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria