Declension table of ?nātisāndra

Deva

MasculineSingularDualPlural
Nominativenātisāndraḥ nātisāndrau nātisāndrāḥ
Vocativenātisāndra nātisāndrau nātisāndrāḥ
Accusativenātisāndram nātisāndrau nātisāndrān
Instrumentalnātisāndreṇa nātisāndrābhyām nātisāndraiḥ nātisāndrebhiḥ
Dativenātisāndrāya nātisāndrābhyām nātisāndrebhyaḥ
Ablativenātisāndrāt nātisāndrābhyām nātisāndrebhyaḥ
Genitivenātisāndrasya nātisāndrayoḥ nātisāndrāṇām
Locativenātisāndre nātisāndrayoḥ nātisāndreṣu

Compound nātisāndra -

Adverb -nātisāndram -nātisāndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria