Declension table of ?nātirūpa

Deva

NeuterSingularDualPlural
Nominativenātirūpam nātirūpe nātirūpāṇi
Vocativenātirūpa nātirūpe nātirūpāṇi
Accusativenātirūpam nātirūpe nātirūpāṇi
Instrumentalnātirūpeṇa nātirūpābhyām nātirūpaiḥ
Dativenātirūpāya nātirūpābhyām nātirūpebhyaḥ
Ablativenātirūpāt nātirūpābhyām nātirūpebhyaḥ
Genitivenātirūpasya nātirūpayoḥ nātirūpāṇām
Locativenātirūpe nātirūpayoḥ nātirūpeṣu

Compound nātirūpa -

Adverb -nātirūpam -nātirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria