Declension table of ?nātirūḍha

Deva

NeuterSingularDualPlural
Nominativenātirūḍham nātirūḍhe nātirūḍhāni
Vocativenātirūḍha nātirūḍhe nātirūḍhāni
Accusativenātirūḍham nātirūḍhe nātirūḍhāni
Instrumentalnātirūḍhena nātirūḍhābhyām nātirūḍhaiḥ
Dativenātirūḍhāya nātirūḍhābhyām nātirūḍhebhyaḥ
Ablativenātirūḍhāt nātirūḍhābhyām nātirūḍhebhyaḥ
Genitivenātirūḍhasya nātirūḍhayoḥ nātirūḍhānām
Locativenātirūḍhe nātirūḍhayoḥ nātirūḍheṣu

Compound nātirūḍha -

Adverb -nātirūḍham -nātirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria