Declension table of ?nātirohiṇī

Deva

FeminineSingularDualPlural
Nominativenātirohiṇī nātirohiṇyau nātirohiṇyaḥ
Vocativenātirohiṇi nātirohiṇyau nātirohiṇyaḥ
Accusativenātirohiṇīm nātirohiṇyau nātirohiṇīḥ
Instrumentalnātirohiṇyā nātirohiṇībhyām nātirohiṇībhiḥ
Dativenātirohiṇyai nātirohiṇībhyām nātirohiṇībhyaḥ
Ablativenātirohiṇyāḥ nātirohiṇībhyām nātirohiṇībhyaḥ
Genitivenātirohiṇyāḥ nātirohiṇyoḥ nātirohiṇīnām
Locativenātirohiṇyām nātirohiṇyoḥ nātirohiṇīṣu

Compound nātirohiṇi - nātirohiṇī -

Adverb -nātirohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria