Declension table of ?nātiramaṇīya

Deva

MasculineSingularDualPlural
Nominativenātiramaṇīyaḥ nātiramaṇīyau nātiramaṇīyāḥ
Vocativenātiramaṇīya nātiramaṇīyau nātiramaṇīyāḥ
Accusativenātiramaṇīyam nātiramaṇīyau nātiramaṇīyān
Instrumentalnātiramaṇīyena nātiramaṇīyābhyām nātiramaṇīyaiḥ nātiramaṇīyebhiḥ
Dativenātiramaṇīyāya nātiramaṇīyābhyām nātiramaṇīyebhyaḥ
Ablativenātiramaṇīyāt nātiramaṇīyābhyām nātiramaṇīyebhyaḥ
Genitivenātiramaṇīyasya nātiramaṇīyayoḥ nātiramaṇīyānām
Locativenātiramaṇīye nātiramaṇīyayoḥ nātiramaṇīyeṣu

Compound nātiramaṇīya -

Adverb -nātiramaṇīyam -nātiramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria