Declension table of ?nātipuṣṭa

Deva

NeuterSingularDualPlural
Nominativenātipuṣṭam nātipuṣṭe nātipuṣṭāni
Vocativenātipuṣṭa nātipuṣṭe nātipuṣṭāni
Accusativenātipuṣṭam nātipuṣṭe nātipuṣṭāni
Instrumentalnātipuṣṭena nātipuṣṭābhyām nātipuṣṭaiḥ
Dativenātipuṣṭāya nātipuṣṭābhyām nātipuṣṭebhyaḥ
Ablativenātipuṣṭāt nātipuṣṭābhyām nātipuṣṭebhyaḥ
Genitivenātipuṣṭasya nātipuṣṭayoḥ nātipuṣṭānām
Locativenātipuṣṭe nātipuṣṭayoḥ nātipuṣṭeṣu

Compound nātipuṣṭa -

Adverb -nātipuṣṭam -nātipuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria