Declension table of ?nātiprasīdat

Deva

MasculineSingularDualPlural
Nominativenātiprasīdan nātiprasīdantau nātiprasīdantaḥ
Vocativenātiprasīdan nātiprasīdantau nātiprasīdantaḥ
Accusativenātiprasīdantam nātiprasīdantau nātiprasīdataḥ
Instrumentalnātiprasīdatā nātiprasīdadbhyām nātiprasīdadbhiḥ
Dativenātiprasīdate nātiprasīdadbhyām nātiprasīdadbhyaḥ
Ablativenātiprasīdataḥ nātiprasīdadbhyām nātiprasīdadbhyaḥ
Genitivenātiprasīdataḥ nātiprasīdatoḥ nātiprasīdatām
Locativenātiprasīdati nātiprasīdatoḥ nātiprasīdatsu

Compound nātiprasīdat -

Adverb -nātiprasīdantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria