Declension table of ?nātiprasiddha

Deva

NeuterSingularDualPlural
Nominativenātiprasiddham nātiprasiddhe nātiprasiddhāni
Vocativenātiprasiddha nātiprasiddhe nātiprasiddhāni
Accusativenātiprasiddham nātiprasiddhe nātiprasiddhāni
Instrumentalnātiprasiddhena nātiprasiddhābhyām nātiprasiddhaiḥ
Dativenātiprasiddhāya nātiprasiddhābhyām nātiprasiddhebhyaḥ
Ablativenātiprasiddhāt nātiprasiddhābhyām nātiprasiddhebhyaḥ
Genitivenātiprasiddhasya nātiprasiddhayoḥ nātiprasiddhānām
Locativenātiprasiddhe nātiprasiddhayoḥ nātiprasiddheṣu

Compound nātiprasiddha -

Adverb -nātiprasiddham -nātiprasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria