Declension table of ?nātiprakupita

Deva

NeuterSingularDualPlural
Nominativenātiprakupitam nātiprakupite nātiprakupitāni
Vocativenātiprakupita nātiprakupite nātiprakupitāni
Accusativenātiprakupitam nātiprakupite nātiprakupitāni
Instrumentalnātiprakupitena nātiprakupitābhyām nātiprakupitaiḥ
Dativenātiprakupitāya nātiprakupitābhyām nātiprakupitebhyaḥ
Ablativenātiprakupitāt nātiprakupitābhyām nātiprakupitebhyaḥ
Genitivenātiprakupitasya nātiprakupitayoḥ nātiprakupitānām
Locativenātiprakupite nātiprakupitayoḥ nātiprakupiteṣu

Compound nātiprakupita -

Adverb -nātiprakupitam -nātiprakupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria