Declension table of ?nātipracurapadyavat

Deva

MasculineSingularDualPlural
Nominativenātipracurapadyavān nātipracurapadyavantau nātipracurapadyavantaḥ
Vocativenātipracurapadyavan nātipracurapadyavantau nātipracurapadyavantaḥ
Accusativenātipracurapadyavantam nātipracurapadyavantau nātipracurapadyavataḥ
Instrumentalnātipracurapadyavatā nātipracurapadyavadbhyām nātipracurapadyavadbhiḥ
Dativenātipracurapadyavate nātipracurapadyavadbhyām nātipracurapadyavadbhyaḥ
Ablativenātipracurapadyavataḥ nātipracurapadyavadbhyām nātipracurapadyavadbhyaḥ
Genitivenātipracurapadyavataḥ nātipracurapadyavatoḥ nātipracurapadyavatām
Locativenātipracurapadyavati nātipracurapadyavatoḥ nātipracurapadyavatsu

Compound nātipracurapadyavat -

Adverb -nātipracurapadyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria