Declension table of ?nātiparyāpta

Deva

MasculineSingularDualPlural
Nominativenātiparyāptaḥ nātiparyāptau nātiparyāptāḥ
Vocativenātiparyāpta nātiparyāptau nātiparyāptāḥ
Accusativenātiparyāptam nātiparyāptau nātiparyāptān
Instrumentalnātiparyāptena nātiparyāptābhyām nātiparyāptaiḥ nātiparyāptebhiḥ
Dativenātiparyāptāya nātiparyāptābhyām nātiparyāptebhyaḥ
Ablativenātiparyāptāt nātiparyāptābhyām nātiparyāptebhyaḥ
Genitivenātiparyāptasya nātiparyāptayoḥ nātiparyāptānām
Locativenātiparyāpte nātiparyāptayoḥ nātiparyāpteṣu

Compound nātiparyāpta -

Adverb -nātiparyāptam -nātiparyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria