Declension table of ?nātiparisphuṭā

Deva

FeminineSingularDualPlural
Nominativenātiparisphuṭā nātiparisphuṭe nātiparisphuṭāḥ
Vocativenātiparisphuṭe nātiparisphuṭe nātiparisphuṭāḥ
Accusativenātiparisphuṭām nātiparisphuṭe nātiparisphuṭāḥ
Instrumentalnātiparisphuṭayā nātiparisphuṭābhyām nātiparisphuṭābhiḥ
Dativenātiparisphuṭāyai nātiparisphuṭābhyām nātiparisphuṭābhyaḥ
Ablativenātiparisphuṭāyāḥ nātiparisphuṭābhyām nātiparisphuṭābhyaḥ
Genitivenātiparisphuṭāyāḥ nātiparisphuṭayoḥ nātiparisphuṭānām
Locativenātiparisphuṭāyām nātiparisphuṭayoḥ nātiparisphuṭāsu

Adverb -nātiparisphuṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria