Declension table of ?nātinirbhagna

Deva

MasculineSingularDualPlural
Nominativenātinirbhagnaḥ nātinirbhagnau nātinirbhagnāḥ
Vocativenātinirbhagna nātinirbhagnau nātinirbhagnāḥ
Accusativenātinirbhagnam nātinirbhagnau nātinirbhagnān
Instrumentalnātinirbhagnena nātinirbhagnābhyām nātinirbhagnaiḥ nātinirbhagnebhiḥ
Dativenātinirbhagnāya nātinirbhagnābhyām nātinirbhagnebhyaḥ
Ablativenātinirbhagnāt nātinirbhagnābhyām nātinirbhagnebhyaḥ
Genitivenātinirbhagnasya nātinirbhagnayoḥ nātinirbhagnānām
Locativenātinirbhagne nātinirbhagnayoḥ nātinirbhagneṣu

Compound nātinirbhagna -

Adverb -nātinirbhagnam -nātinirbhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria