Declension table of ?nātinīca

Deva

MasculineSingularDualPlural
Nominativenātinīcaḥ nātinīcau nātinīcāḥ
Vocativenātinīca nātinīcau nātinīcāḥ
Accusativenātinīcam nātinīcau nātinīcān
Instrumentalnātinīcena nātinīcābhyām nātinīcaiḥ nātinīcebhiḥ
Dativenātinīcāya nātinīcābhyām nātinīcebhyaḥ
Ablativenātinīcāt nātinīcābhyām nātinīcebhyaḥ
Genitivenātinīcasya nātinīcayoḥ nātinīcānām
Locativenātinīce nātinīcayoḥ nātinīceṣu

Compound nātinīca -

Adverb -nātinīcam -nātinīcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria