Declension table of ?nātimudāvat

Deva

MasculineSingularDualPlural
Nominativenātimudāvān nātimudāvantau nātimudāvantaḥ
Vocativenātimudāvan nātimudāvantau nātimudāvantaḥ
Accusativenātimudāvantam nātimudāvantau nātimudāvataḥ
Instrumentalnātimudāvatā nātimudāvadbhyām nātimudāvadbhiḥ
Dativenātimudāvate nātimudāvadbhyām nātimudāvadbhyaḥ
Ablativenātimudāvataḥ nātimudāvadbhyām nātimudāvadbhyaḥ
Genitivenātimudāvataḥ nātimudāvatoḥ nātimudāvatām
Locativenātimudāvati nātimudāvatoḥ nātimudāvatsu

Compound nātimudāvat -

Adverb -nātimudāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria