Declension table of ?nātimahatā

Deva

FeminineSingularDualPlural
Nominativenātimahatā nātimahate nātimahatāḥ
Vocativenātimahate nātimahate nātimahatāḥ
Accusativenātimahatām nātimahate nātimahatāḥ
Instrumentalnātimahatayā nātimahatābhyām nātimahatābhiḥ
Dativenātimahatāyai nātimahatābhyām nātimahatābhyaḥ
Ablativenātimahatāyāḥ nātimahatābhyām nātimahatābhyaḥ
Genitivenātimahatāyāḥ nātimahatayoḥ nātimahatānām
Locativenātimahatāyām nātimahatayoḥ nātimahatāsu

Adverb -nātimahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria