Declension table of ?nātimahat

Deva

MasculineSingularDualPlural
Nominativenātimahān nātimahāntau nātimahāntaḥ
Vocativenātimahān nātimahāntau nātimahāntaḥ
Accusativenātimahāntam nātimahāntau nātimahataḥ
Instrumentalnātimahatā nātimahadbhyām nātimahadbhiḥ
Dativenātimahate nātimahadbhyām nātimahadbhyaḥ
Ablativenātimahataḥ nātimahadbhyām nātimahadbhyaḥ
Genitivenātimahataḥ nātimahatoḥ nātimahatām
Locativenātimahati nātimahatoḥ nātimahatsu

Compound nātimahā - mahat -

Adverb -nātimahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria