Declension table of ?nātilalita

Deva

MasculineSingularDualPlural
Nominativenātilalitaḥ nātilalitau nātilalitāḥ
Vocativenātilalita nātilalitau nātilalitāḥ
Accusativenātilalitam nātilalitau nātilalitān
Instrumentalnātilalitena nātilalitābhyām nātilalitaiḥ nātilalitebhiḥ
Dativenātilalitāya nātilalitābhyām nātilalitebhyaḥ
Ablativenātilalitāt nātilalitābhyām nātilalitebhyaḥ
Genitivenātilalitasya nātilalitayoḥ nātilalitānām
Locativenātilalite nātilalitayoḥ nātilaliteṣu

Compound nātilalita -

Adverb -nātilalitam -nātilalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria