Declension table of ?nātikalyāṇa

Deva

MasculineSingularDualPlural
Nominativenātikalyāṇaḥ nātikalyāṇau nātikalyāṇāḥ
Vocativenātikalyāṇa nātikalyāṇau nātikalyāṇāḥ
Accusativenātikalyāṇam nātikalyāṇau nātikalyāṇān
Instrumentalnātikalyāṇena nātikalyāṇābhyām nātikalyāṇaiḥ nātikalyāṇebhiḥ
Dativenātikalyāṇāya nātikalyāṇābhyām nātikalyāṇebhyaḥ
Ablativenātikalyāṇāt nātikalyāṇābhyām nātikalyāṇebhyaḥ
Genitivenātikalyāṇasya nātikalyāṇayoḥ nātikalyāṇānām
Locativenātikalyāṇe nātikalyāṇayoḥ nātikalyāṇeṣu

Compound nātikalyāṇa -

Adverb -nātikalyāṇam -nātikalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria