Declension table of ?nātihṛṣṭa

Deva

MasculineSingularDualPlural
Nominativenātihṛṣṭaḥ nātihṛṣṭau nātihṛṣṭāḥ
Vocativenātihṛṣṭa nātihṛṣṭau nātihṛṣṭāḥ
Accusativenātihṛṣṭam nātihṛṣṭau nātihṛṣṭān
Instrumentalnātihṛṣṭena nātihṛṣṭābhyām nātihṛṣṭaiḥ nātihṛṣṭebhiḥ
Dativenātihṛṣṭāya nātihṛṣṭābhyām nātihṛṣṭebhyaḥ
Ablativenātihṛṣṭāt nātihṛṣṭābhyām nātihṛṣṭebhyaḥ
Genitivenātihṛṣṭasya nātihṛṣṭayoḥ nātihṛṣṭānām
Locativenātihṛṣṭe nātihṛṣṭayoḥ nātihṛṣṭeṣu

Compound nātihṛṣṭa -

Adverb -nātihṛṣṭam -nātihṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria