Declension table of ?nātigādhā

Deva

FeminineSingularDualPlural
Nominativenātigādhā nātigādhe nātigādhāḥ
Vocativenātigādhe nātigādhe nātigādhāḥ
Accusativenātigādhām nātigādhe nātigādhāḥ
Instrumentalnātigādhayā nātigādhābhyām nātigādhābhiḥ
Dativenātigādhāyai nātigādhābhyām nātigādhābhyaḥ
Ablativenātigādhāyāḥ nātigādhābhyām nātigādhābhyaḥ
Genitivenātigādhāyāḥ nātigādhayoḥ nātigādhānām
Locativenātigādhāyām nātigādhayoḥ nātigādhāsu

Adverb -nātigādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria