Declension table of ?nātidūranirīkṣin

Deva

MasculineSingularDualPlural
Nominativenātidūranirīkṣī nātidūranirīkṣiṇau nātidūranirīkṣiṇaḥ
Vocativenātidūranirīkṣin nātidūranirīkṣiṇau nātidūranirīkṣiṇaḥ
Accusativenātidūranirīkṣiṇam nātidūranirīkṣiṇau nātidūranirīkṣiṇaḥ
Instrumentalnātidūranirīkṣiṇā nātidūranirīkṣibhyām nātidūranirīkṣibhiḥ
Dativenātidūranirīkṣiṇe nātidūranirīkṣibhyām nātidūranirīkṣibhyaḥ
Ablativenātidūranirīkṣiṇaḥ nātidūranirīkṣibhyām nātidūranirīkṣibhyaḥ
Genitivenātidūranirīkṣiṇaḥ nātidūranirīkṣiṇoḥ nātidūranirīkṣiṇām
Locativenātidūranirīkṣiṇi nātidūranirīkṣiṇoḥ nātidūranirīkṣiṣu

Compound nātidūranirīkṣi -

Adverb -nātidūranirīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria