Declension table of ?nātidūranirīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativenātidūranirīkṣiṇī nātidūranirīkṣiṇyau nātidūranirīkṣiṇyaḥ
Vocativenātidūranirīkṣiṇi nātidūranirīkṣiṇyau nātidūranirīkṣiṇyaḥ
Accusativenātidūranirīkṣiṇīm nātidūranirīkṣiṇyau nātidūranirīkṣiṇīḥ
Instrumentalnātidūranirīkṣiṇyā nātidūranirīkṣiṇībhyām nātidūranirīkṣiṇībhiḥ
Dativenātidūranirīkṣiṇyai nātidūranirīkṣiṇībhyām nātidūranirīkṣiṇībhyaḥ
Ablativenātidūranirīkṣiṇyāḥ nātidūranirīkṣiṇībhyām nātidūranirīkṣiṇībhyaḥ
Genitivenātidūranirīkṣiṇyāḥ nātidūranirīkṣiṇyoḥ nātidūranirīkṣiṇīnām
Locativenātidūranirīkṣiṇyām nātidūranirīkṣiṇyoḥ nātidūranirīkṣiṇīṣu

Compound nātidūranirīkṣiṇi - nātidūranirīkṣiṇī -

Adverb -nātidūranirīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria