Declension table of ?nātidoṣalā

Deva

FeminineSingularDualPlural
Nominativenātidoṣalā nātidoṣale nātidoṣalāḥ
Vocativenātidoṣale nātidoṣale nātidoṣalāḥ
Accusativenātidoṣalām nātidoṣale nātidoṣalāḥ
Instrumentalnātidoṣalayā nātidoṣalābhyām nātidoṣalābhiḥ
Dativenātidoṣalāyai nātidoṣalābhyām nātidoṣalābhyaḥ
Ablativenātidoṣalāyāḥ nātidoṣalābhyām nātidoṣalābhyaḥ
Genitivenātidoṣalāyāḥ nātidoṣalayoḥ nātidoṣalānām
Locativenātidoṣalāyām nātidoṣalayoḥ nātidoṣalāsu

Adverb -nātidoṣalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria