Declension table of ?nātidīrgha

Deva

NeuterSingularDualPlural
Nominativenātidīrgham nātidīrghe nātidīrghāṇi
Vocativenātidīrgha nātidīrghe nātidīrghāṇi
Accusativenātidīrgham nātidīrghe nātidīrghāṇi
Instrumentalnātidīrgheṇa nātidīrghābhyām nātidīrghaiḥ
Dativenātidīrghāya nātidīrghābhyām nātidīrghebhyaḥ
Ablativenātidīrghāt nātidīrghābhyām nātidīrghebhyaḥ
Genitivenātidīrghasya nātidīrghayoḥ nātidīrghāṇām
Locativenātidīrghe nātidīrghayoḥ nātidīrgheṣu

Compound nātidīrgha -

Adverb -nātidīrgham -nātidīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria