Declension table of ?nātidīrgha

Deva

MasculineSingularDualPlural
Nominativenātidīrghaḥ nātidīrghau nātidīrghāḥ
Vocativenātidīrgha nātidīrghau nātidīrghāḥ
Accusativenātidīrgham nātidīrghau nātidīrghān
Instrumentalnātidīrgheṇa nātidīrghābhyām nātidīrghaiḥ nātidīrghebhiḥ
Dativenātidīrghāya nātidīrghābhyām nātidīrghebhyaḥ
Ablativenātidīrghāt nātidīrghābhyām nātidīrghebhyaḥ
Genitivenātidīrghasya nātidīrghayoḥ nātidīrghāṇām
Locativenātidīrghe nātidīrghayoḥ nātidīrgheṣu

Compound nātidīrgha -

Adverb -nātidīrgham -nātidīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria