Declension table of ?nātidhanin

Deva

MasculineSingularDualPlural
Nominativenātidhanī nātidhaninau nātidhaninaḥ
Vocativenātidhanin nātidhaninau nātidhaninaḥ
Accusativenātidhaninam nātidhaninau nātidhaninaḥ
Instrumentalnātidhaninā nātidhanibhyām nātidhanibhiḥ
Dativenātidhanine nātidhanibhyām nātidhanibhyaḥ
Ablativenātidhaninaḥ nātidhanibhyām nātidhanibhyaḥ
Genitivenātidhaninaḥ nātidhaninoḥ nātidhaninām
Locativenātidhanini nātidhaninoḥ nātidhaniṣu

Compound nātidhani -

Adverb -nātidhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria