Declension table of ?nāticchina

Deva

MasculineSingularDualPlural
Nominativenāticchinaḥ nāticchinau nāticchināḥ
Vocativenāticchina nāticchinau nāticchināḥ
Accusativenāticchinam nāticchinau nāticchinān
Instrumentalnāticchinena nāticchinābhyām nāticchinaiḥ nāticchinebhiḥ
Dativenāticchināya nāticchinābhyām nāticchinebhyaḥ
Ablativenāticchināt nāticchinābhyām nāticchinebhyaḥ
Genitivenāticchinasya nāticchinayoḥ nāticchinānām
Locativenāticchine nāticchinayoḥ nāticchineṣu

Compound nāticchina -

Adverb -nāticchinam -nāticchināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria