Declension table of ?nātibhoginī

Deva

FeminineSingularDualPlural
Nominativenātibhoginī nātibhoginyau nātibhoginyaḥ
Vocativenātibhogini nātibhoginyau nātibhoginyaḥ
Accusativenātibhoginīm nātibhoginyau nātibhoginīḥ
Instrumentalnātibhoginyā nātibhoginībhyām nātibhoginībhiḥ
Dativenātibhoginyai nātibhoginībhyām nātibhoginībhyaḥ
Ablativenātibhoginyāḥ nātibhoginībhyām nātibhoginībhyaḥ
Genitivenātibhoginyāḥ nātibhoginyoḥ nātibhoginīnām
Locativenātibhoginyām nātibhoginyoḥ nātibhoginīṣu

Compound nātibhogini - nātibhoginī -

Adverb -nātibhogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria