Declension table of ?nātibhārikā

Deva

FeminineSingularDualPlural
Nominativenātibhārikā nātibhārike nātibhārikāḥ
Vocativenātibhārike nātibhārike nātibhārikāḥ
Accusativenātibhārikām nātibhārike nātibhārikāḥ
Instrumentalnātibhārikayā nātibhārikābhyām nātibhārikābhiḥ
Dativenātibhārikāyai nātibhārikābhyām nātibhārikābhyaḥ
Ablativenātibhārikāyāḥ nātibhārikābhyām nātibhārikābhyaḥ
Genitivenātibhārikāyāḥ nātibhārikayoḥ nātibhārikāṇām
Locativenātibhārikāyām nātibhārikayoḥ nātibhārikāsu

Adverb -nātibhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria