Declension table of ?nāthita

Deva

MasculineSingularDualPlural
Nominativenāthitaḥ nāthitau nāthitāḥ
Vocativenāthita nāthitau nāthitāḥ
Accusativenāthitam nāthitau nāthitān
Instrumentalnāthitena nāthitābhyām nāthitaiḥ nāthitebhiḥ
Dativenāthitāya nāthitābhyām nāthitebhyaḥ
Ablativenāthitāt nāthitābhyām nāthitebhyaḥ
Genitivenāthitasya nāthitayoḥ nāthitānām
Locativenāthite nāthitayoḥ nāthiteṣu

Compound nāthita -

Adverb -nāthitam -nāthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria