Declension table of ?nāthavindu

Deva

MasculineSingularDualPlural
Nominativenāthavinduḥ nāthavindū nāthavindavaḥ
Vocativenāthavindo nāthavindū nāthavindavaḥ
Accusativenāthavindum nāthavindū nāthavindūn
Instrumentalnāthavindunā nāthavindubhyām nāthavindubhiḥ
Dativenāthavindave nāthavindubhyām nāthavindubhyaḥ
Ablativenāthavindoḥ nāthavindubhyām nāthavindubhyaḥ
Genitivenāthavindoḥ nāthavindvoḥ nāthavindūnām
Locativenāthavindau nāthavindvoḥ nāthavinduṣu

Compound nāthavindu -

Adverb -nāthavindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria