Declension table of nāthavatī

Deva

FeminineSingularDualPlural
Nominativenāthavatī nāthavatyau nāthavatyaḥ
Vocativenāthavati nāthavatyau nāthavatyaḥ
Accusativenāthavatīm nāthavatyau nāthavatīḥ
Instrumentalnāthavatyā nāthavatībhyām nāthavatībhiḥ
Dativenāthavatyai nāthavatībhyām nāthavatībhyaḥ
Ablativenāthavatyāḥ nāthavatībhyām nāthavatībhyaḥ
Genitivenāthavatyāḥ nāthavatyoḥ nāthavatīnām
Locativenāthavatyām nāthavatyoḥ nāthavatīṣu

Compound nāthavati - nāthavatī -

Adverb -nāthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria