Declension table of ?nāthavatā

Deva

FeminineSingularDualPlural
Nominativenāthavatā nāthavate nāthavatāḥ
Vocativenāthavate nāthavate nāthavatāḥ
Accusativenāthavatām nāthavate nāthavatāḥ
Instrumentalnāthavatayā nāthavatābhyām nāthavatābhiḥ
Dativenāthavatāyai nāthavatābhyām nāthavatābhyaḥ
Ablativenāthavatāyāḥ nāthavatābhyām nāthavatābhyaḥ
Genitivenāthavatāyāḥ nāthavatayoḥ nāthavatānām
Locativenāthavatāyām nāthavatayoḥ nāthavatāsu

Adverb -nāthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria