Declension table of nāthavat

Deva

MasculineSingularDualPlural
Nominativenāthavān nāthavantau nāthavantaḥ
Vocativenāthavan nāthavantau nāthavantaḥ
Accusativenāthavantam nāthavantau nāthavataḥ
Instrumentalnāthavatā nāthavadbhyām nāthavadbhiḥ
Dativenāthavate nāthavadbhyām nāthavadbhyaḥ
Ablativenāthavataḥ nāthavadbhyām nāthavadbhyaḥ
Genitivenāthavataḥ nāthavatoḥ nāthavatām
Locativenāthavati nāthavatoḥ nāthavatsu

Compound nāthavat -

Adverb -nāthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria