Declension table of nāthatva

Deva

NeuterSingularDualPlural
Nominativenāthatvam nāthatve nāthatvāni
Vocativenāthatva nāthatve nāthatvāni
Accusativenāthatvam nāthatve nāthatvāni
Instrumentalnāthatvena nāthatvābhyām nāthatvaiḥ
Dativenāthatvāya nāthatvābhyām nāthatvebhyaḥ
Ablativenāthatvāt nāthatvābhyām nāthatvebhyaḥ
Genitivenāthatvasya nāthatvayoḥ nāthatvānām
Locativenāthatve nāthatvayoḥ nāthatveṣu

Compound nāthatva -

Adverb -nāthatvam -nāthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria