Declension table of ?nāthastuti

Deva

FeminineSingularDualPlural
Nominativenāthastutiḥ nāthastutī nāthastutayaḥ
Vocativenāthastute nāthastutī nāthastutayaḥ
Accusativenāthastutim nāthastutī nāthastutīḥ
Instrumentalnāthastutyā nāthastutibhyām nāthastutibhiḥ
Dativenāthastutyai nāthastutaye nāthastutibhyām nāthastutibhyaḥ
Ablativenāthastutyāḥ nāthastuteḥ nāthastutibhyām nāthastutibhyaḥ
Genitivenāthastutyāḥ nāthastuteḥ nāthastutyoḥ nāthastutīnām
Locativenāthastutyām nāthastutau nāthastutyoḥ nāthastutiṣu

Compound nāthastuti -

Adverb -nāthastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria