Declension table of ?nāthasiṃha

Deva

MasculineSingularDualPlural
Nominativenāthasiṃhaḥ nāthasiṃhau nāthasiṃhāḥ
Vocativenāthasiṃha nāthasiṃhau nāthasiṃhāḥ
Accusativenāthasiṃham nāthasiṃhau nāthasiṃhān
Instrumentalnāthasiṃhena nāthasiṃhābhyām nāthasiṃhaiḥ nāthasiṃhebhiḥ
Dativenāthasiṃhāya nāthasiṃhābhyām nāthasiṃhebhyaḥ
Ablativenāthasiṃhāt nāthasiṃhābhyām nāthasiṃhebhyaḥ
Genitivenāthasiṃhasya nāthasiṃhayoḥ nāthasiṃhānām
Locativenāthasiṃhe nāthasiṃhayoḥ nāthasiṃheṣu

Compound nāthasiṃha -

Adverb -nāthasiṃham -nāthasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria