Declension table of ?nāthamallabrahmacārin

Deva

MasculineSingularDualPlural
Nominativenāthamallabrahmacārī nāthamallabrahmacāriṇau nāthamallabrahmacāriṇaḥ
Vocativenāthamallabrahmacārin nāthamallabrahmacāriṇau nāthamallabrahmacāriṇaḥ
Accusativenāthamallabrahmacāriṇam nāthamallabrahmacāriṇau nāthamallabrahmacāriṇaḥ
Instrumentalnāthamallabrahmacāriṇā nāthamallabrahmacāribhyām nāthamallabrahmacāribhiḥ
Dativenāthamallabrahmacāriṇe nāthamallabrahmacāribhyām nāthamallabrahmacāribhyaḥ
Ablativenāthamallabrahmacāriṇaḥ nāthamallabrahmacāribhyām nāthamallabrahmacāribhyaḥ
Genitivenāthamallabrahmacāriṇaḥ nāthamallabrahmacāriṇoḥ nāthamallabrahmacāriṇām
Locativenāthamallabrahmacāriṇi nāthamallabrahmacāriṇoḥ nāthamallabrahmacāriṣu

Compound nāthamallabrahmacāri -

Adverb -nāthamallabrahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria