Declension table of ?nāthamalla

Deva

MasculineSingularDualPlural
Nominativenāthamallaḥ nāthamallau nāthamallāḥ
Vocativenāthamalla nāthamallau nāthamallāḥ
Accusativenāthamallam nāthamallau nāthamallān
Instrumentalnāthamallena nāthamallābhyām nāthamallaiḥ nāthamallebhiḥ
Dativenāthamallāya nāthamallābhyām nāthamallebhyaḥ
Ablativenāthamallāt nāthamallābhyām nāthamallebhyaḥ
Genitivenāthamallasya nāthamallayoḥ nāthamallānām
Locativenāthamalle nāthamallayoḥ nāthamalleṣu

Compound nāthamalla -

Adverb -nāthamallam -nāthamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria