Declension table of ?nāthakāma

Deva

NeuterSingularDualPlural
Nominativenāthakāmam nāthakāme nāthakāmāni
Vocativenāthakāma nāthakāme nāthakāmāni
Accusativenāthakāmam nāthakāme nāthakāmāni
Instrumentalnāthakāmena nāthakāmābhyām nāthakāmaiḥ
Dativenāthakāmāya nāthakāmābhyām nāthakāmebhyaḥ
Ablativenāthakāmāt nāthakāmābhyām nāthakāmebhyaḥ
Genitivenāthakāmasya nāthakāmayoḥ nāthakāmānām
Locativenāthakāme nāthakāmayoḥ nāthakāmeṣu

Compound nāthakāma -

Adverb -nāthakāmam -nāthakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria