Declension table of ?nāthakāma

Deva

MasculineSingularDualPlural
Nominativenāthakāmaḥ nāthakāmau nāthakāmāḥ
Vocativenāthakāma nāthakāmau nāthakāmāḥ
Accusativenāthakāmam nāthakāmau nāthakāmān
Instrumentalnāthakāmena nāthakāmābhyām nāthakāmaiḥ nāthakāmebhiḥ
Dativenāthakāmāya nāthakāmābhyām nāthakāmebhyaḥ
Ablativenāthakāmāt nāthakāmābhyām nāthakāmebhyaḥ
Genitivenāthakāmasya nāthakāmayoḥ nāthakāmānām
Locativenāthakāme nāthakāmayoḥ nāthakāmeṣu

Compound nāthakāma -

Adverb -nāthakāmam -nāthakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria