Declension table of nātha

Deva

NeuterSingularDualPlural
Nominativenātham nāthe nāthāni
Vocativenātha nāthe nāthāni
Accusativenātham nāthe nāthāni
Instrumentalnāthena nāthābhyām nāthaiḥ
Dativenāthāya nāthābhyām nāthebhyaḥ
Ablativenāthāt nāthābhyām nāthebhyaḥ
Genitivenāthasya nāthayoḥ nāthānām
Locativenāthe nāthayoḥ nātheṣu

Compound nātha -

Adverb -nātham -nāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria