Declension table of ?nāstivāda

Deva

MasculineSingularDualPlural
Nominativenāstivādaḥ nāstivādau nāstivādāḥ
Vocativenāstivāda nāstivādau nāstivādāḥ
Accusativenāstivādam nāstivādau nāstivādān
Instrumentalnāstivādena nāstivādābhyām nāstivādaiḥ nāstivādebhiḥ
Dativenāstivādāya nāstivādābhyām nāstivādebhyaḥ
Ablativenāstivādāt nāstivādābhyām nāstivādebhyaḥ
Genitivenāstivādasya nāstivādayoḥ nāstivādānām
Locativenāstivāde nāstivādayoḥ nāstivādeṣu

Compound nāstivāda -

Adverb -nāstivādam -nāstivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria