Declension table of ?nāstitada

Deva

MasculineSingularDualPlural
Nominativenāstitadaḥ nāstitadau nāstitadāḥ
Vocativenāstitada nāstitadau nāstitadāḥ
Accusativenāstitadam nāstitadau nāstitadān
Instrumentalnāstitadena nāstitadābhyām nāstitadaiḥ nāstitadebhiḥ
Dativenāstitadāya nāstitadābhyām nāstitadebhyaḥ
Ablativenāstitadāt nāstitadābhyām nāstitadebhyaḥ
Genitivenāstitadasya nāstitadayoḥ nāstitadānām
Locativenāstitade nāstitadayoḥ nāstitadeṣu

Compound nāstitada -

Adverb -nāstitadam -nāstitadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria