Declension table of nāstikatā

Deva

FeminineSingularDualPlural
Nominativenāstikatā nāstikate nāstikatāḥ
Vocativenāstikate nāstikate nāstikatāḥ
Accusativenāstikatām nāstikate nāstikatāḥ
Instrumentalnāstikatayā nāstikatābhyām nāstikatābhiḥ
Dativenāstikatāyai nāstikatābhyām nāstikatābhyaḥ
Ablativenāstikatāyāḥ nāstikatābhyām nāstikatābhyaḥ
Genitivenāstikatāyāḥ nāstikatayoḥ nāstikatānām
Locativenāstikatāyām nāstikatayoḥ nāstikatāsu

Adverb -nāstikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria