Declension table of ?nāstida

Deva

MasculineSingularDualPlural
Nominativenāstidaḥ nāstidau nāstidāḥ
Vocativenāstida nāstidau nāstidāḥ
Accusativenāstidam nāstidau nāstidān
Instrumentalnāstidena nāstidābhyām nāstidaiḥ nāstidebhiḥ
Dativenāstidāya nāstidābhyām nāstidebhyaḥ
Ablativenāstidāt nāstidābhyām nāstidebhyaḥ
Genitivenāstidasya nāstidayoḥ nāstidānām
Locativenāstide nāstidayoḥ nāstideṣu

Compound nāstida -

Adverb -nāstidam -nāstidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria